Declension table of ?ākarṇitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇitam | ākarṇite | ākarṇitāni |
Vocative | ākarṇita | ākarṇite | ākarṇitāni |
Accusative | ākarṇitam | ākarṇite | ākarṇitāni |
Instrumental | ākarṇitena | ākarṇitābhyām | ākarṇitaiḥ |
Dative | ākarṇitāya | ākarṇitābhyām | ākarṇitebhyaḥ |
Ablative | ākarṇitāt | ākarṇitābhyām | ākarṇitebhyaḥ |
Genitive | ākarṇitasya | ākarṇitayoḥ | ākarṇitānām |
Locative | ākarṇite | ākarṇitayoḥ | ākarṇiteṣu |