Declension table of ?ākarṇanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇanīyaḥ | ākarṇanīyau | ākarṇanīyāḥ |
Vocative | ākarṇanīya | ākarṇanīyau | ākarṇanīyāḥ |
Accusative | ākarṇanīyam | ākarṇanīyau | ākarṇanīyān |
Instrumental | ākarṇanīyena | ākarṇanīyābhyām | ākarṇanīyaiḥ ākarṇanīyebhiḥ |
Dative | ākarṇanīyāya | ākarṇanīyābhyām | ākarṇanīyebhyaḥ |
Ablative | ākarṇanīyāt | ākarṇanīyābhyām | ākarṇanīyebhyaḥ |
Genitive | ākarṇanīyasya | ākarṇanīyayoḥ | ākarṇanīyānām |
Locative | ākarṇanīye | ākarṇanīyayoḥ | ākarṇanīyeṣu |