Declension table of ?ākarṇitavat

Deva

NeuterSingularDualPlural
Nominativeākarṇitavat ākarṇitavantī ākarṇitavatī ākarṇitavanti
Vocativeākarṇitavat ākarṇitavantī ākarṇitavatī ākarṇitavanti
Accusativeākarṇitavat ākarṇitavantī ākarṇitavatī ākarṇitavanti
Instrumentalākarṇitavatā ākarṇitavadbhyām ākarṇitavadbhiḥ
Dativeākarṇitavate ākarṇitavadbhyām ākarṇitavadbhyaḥ
Ablativeākarṇitavataḥ ākarṇitavadbhyām ākarṇitavadbhyaḥ
Genitiveākarṇitavataḥ ākarṇitavatoḥ ākarṇitavatām
Locativeākarṇitavati ākarṇitavatoḥ ākarṇitavatsu

Adverb -ākarṇitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria