Declension table of ?ākarṇitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇitavat | ākarṇitavantī ākarṇitavatī | ākarṇitavanti |
Vocative | ākarṇitavat | ākarṇitavantī ākarṇitavatī | ākarṇitavanti |
Accusative | ākarṇitavat | ākarṇitavantī ākarṇitavatī | ākarṇitavanti |
Instrumental | ākarṇitavatā | ākarṇitavadbhyām | ākarṇitavadbhiḥ |
Dative | ākarṇitavate | ākarṇitavadbhyām | ākarṇitavadbhyaḥ |
Ablative | ākarṇitavataḥ | ākarṇitavadbhyām | ākarṇitavadbhyaḥ |
Genitive | ākarṇitavataḥ | ākarṇitavatoḥ | ākarṇitavatām |
Locative | ākarṇitavati | ākarṇitavatoḥ | ākarṇitavatsu |