Declension table of ?ākarṇyamānā

Deva

FeminineSingularDualPlural
Nominativeākarṇyamānā ākarṇyamāne ākarṇyamānāḥ
Vocativeākarṇyamāne ākarṇyamāne ākarṇyamānāḥ
Accusativeākarṇyamānām ākarṇyamāne ākarṇyamānāḥ
Instrumentalākarṇyamānayā ākarṇyamānābhyām ākarṇyamānābhiḥ
Dativeākarṇyamānāyai ākarṇyamānābhyām ākarṇyamānābhyaḥ
Ablativeākarṇyamānāyāḥ ākarṇyamānābhyām ākarṇyamānābhyaḥ
Genitiveākarṇyamānāyāḥ ākarṇyamānayoḥ ākarṇyamānānām
Locativeākarṇyamānāyām ākarṇyamānayoḥ ākarṇyamānāsu

Adverb -ākarṇyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria