Declension table of ?ākarṇanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇanīyam | ākarṇanīye | ākarṇanīyāni |
Vocative | ākarṇanīya | ākarṇanīye | ākarṇanīyāni |
Accusative | ākarṇanīyam | ākarṇanīye | ākarṇanīyāni |
Instrumental | ākarṇanīyena | ākarṇanīyābhyām | ākarṇanīyaiḥ |
Dative | ākarṇanīyāya | ākarṇanīyābhyām | ākarṇanīyebhyaḥ |
Ablative | ākarṇanīyāt | ākarṇanīyābhyām | ākarṇanīyebhyaḥ |
Genitive | ākarṇanīyasya | ākarṇanīyayoḥ | ākarṇanīyānām |
Locative | ākarṇanīye | ākarṇanīyayoḥ | ākarṇanīyeṣu |