Declension table of ?ākarṇanīya

Deva

NeuterSingularDualPlural
Nominativeākarṇanīyam ākarṇanīye ākarṇanīyāni
Vocativeākarṇanīya ākarṇanīye ākarṇanīyāni
Accusativeākarṇanīyam ākarṇanīye ākarṇanīyāni
Instrumentalākarṇanīyena ākarṇanīyābhyām ākarṇanīyaiḥ
Dativeākarṇanīyāya ākarṇanīyābhyām ākarṇanīyebhyaḥ
Ablativeākarṇanīyāt ākarṇanīyābhyām ākarṇanīyebhyaḥ
Genitiveākarṇanīyasya ākarṇanīyayoḥ ākarṇanīyānām
Locativeākarṇanīye ākarṇanīyayoḥ ākarṇanīyeṣu

Compound ākarṇanīya -

Adverb -ākarṇanīyam -ākarṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria