Declension table of ?ākarṇayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇayitavyaḥ | ākarṇayitavyau | ākarṇayitavyāḥ |
Vocative | ākarṇayitavya | ākarṇayitavyau | ākarṇayitavyāḥ |
Accusative | ākarṇayitavyam | ākarṇayitavyau | ākarṇayitavyān |
Instrumental | ākarṇayitavyena | ākarṇayitavyābhyām | ākarṇayitavyaiḥ ākarṇayitavyebhiḥ |
Dative | ākarṇayitavyāya | ākarṇayitavyābhyām | ākarṇayitavyebhyaḥ |
Ablative | ākarṇayitavyāt | ākarṇayitavyābhyām | ākarṇayitavyebhyaḥ |
Genitive | ākarṇayitavyasya | ākarṇayitavyayoḥ | ākarṇayitavyānām |
Locative | ākarṇayitavye | ākarṇayitavyayoḥ | ākarṇayitavyeṣu |