Declension table of ?ākarṇyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇyamānam | ākarṇyamāne | ākarṇyamānāni |
Vocative | ākarṇyamāna | ākarṇyamāne | ākarṇyamānāni |
Accusative | ākarṇyamānam | ākarṇyamāne | ākarṇyamānāni |
Instrumental | ākarṇyamānena | ākarṇyamānābhyām | ākarṇyamānaiḥ |
Dative | ākarṇyamānāya | ākarṇyamānābhyām | ākarṇyamānebhyaḥ |
Ablative | ākarṇyamānāt | ākarṇyamānābhyām | ākarṇyamānebhyaḥ |
Genitive | ākarṇyamānasya | ākarṇyamānayoḥ | ākarṇyamānānām |
Locative | ākarṇyamāne | ākarṇyamānayoḥ | ākarṇyamāneṣu |