Declension table of ?ākarṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeākarṇayiṣyamāṇā ākarṇayiṣyamāṇe ākarṇayiṣyamāṇāḥ
Vocativeākarṇayiṣyamāṇe ākarṇayiṣyamāṇe ākarṇayiṣyamāṇāḥ
Accusativeākarṇayiṣyamāṇām ākarṇayiṣyamāṇe ākarṇayiṣyamāṇāḥ
Instrumentalākarṇayiṣyamāṇayā ākarṇayiṣyamāṇābhyām ākarṇayiṣyamāṇābhiḥ
Dativeākarṇayiṣyamāṇāyai ākarṇayiṣyamāṇābhyām ākarṇayiṣyamāṇābhyaḥ
Ablativeākarṇayiṣyamāṇāyāḥ ākarṇayiṣyamāṇābhyām ākarṇayiṣyamāṇābhyaḥ
Genitiveākarṇayiṣyamāṇāyāḥ ākarṇayiṣyamāṇayoḥ ākarṇayiṣyamāṇānām
Locativeākarṇayiṣyamāṇāyām ākarṇayiṣyamāṇayoḥ ākarṇayiṣyamāṇāsu

Adverb -ākarṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria