Conjugation tables of ?śvaṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśvaṭhayāmi śvaṭhayāvaḥ śvaṭhayāmaḥ
Secondśvaṭhayasi śvaṭhayathaḥ śvaṭhayatha
Thirdśvaṭhayati śvaṭhayataḥ śvaṭhayanti


MiddleSingularDualPlural
Firstśvaṭhaye śvaṭhayāvahe śvaṭhayāmahe
Secondśvaṭhayase śvaṭhayethe śvaṭhayadhve
Thirdśvaṭhayate śvaṭhayete śvaṭhayante


PassiveSingularDualPlural
Firstśvaṭhye śvaṭhyāvahe śvaṭhyāmahe
Secondśvaṭhyase śvaṭhyethe śvaṭhyadhve
Thirdśvaṭhyate śvaṭhyete śvaṭhyante


Imperfect

ActiveSingularDualPlural
Firstaśvaṭhayam aśvaṭhayāva aśvaṭhayāma
Secondaśvaṭhayaḥ aśvaṭhayatam aśvaṭhayata
Thirdaśvaṭhayat aśvaṭhayatām aśvaṭhayan


MiddleSingularDualPlural
Firstaśvaṭhaye aśvaṭhayāvahi aśvaṭhayāmahi
Secondaśvaṭhayathāḥ aśvaṭhayethām aśvaṭhayadhvam
Thirdaśvaṭhayata aśvaṭhayetām aśvaṭhayanta


PassiveSingularDualPlural
Firstaśvaṭhye aśvaṭhyāvahi aśvaṭhyāmahi
Secondaśvaṭhyathāḥ aśvaṭhyethām aśvaṭhyadhvam
Thirdaśvaṭhyata aśvaṭhyetām aśvaṭhyanta


Optative

ActiveSingularDualPlural
Firstśvaṭhayeyam śvaṭhayeva śvaṭhayema
Secondśvaṭhayeḥ śvaṭhayetam śvaṭhayeta
Thirdśvaṭhayet śvaṭhayetām śvaṭhayeyuḥ


MiddleSingularDualPlural
Firstśvaṭhayeya śvaṭhayevahi śvaṭhayemahi
Secondśvaṭhayethāḥ śvaṭhayeyāthām śvaṭhayedhvam
Thirdśvaṭhayeta śvaṭhayeyātām śvaṭhayeran


PassiveSingularDualPlural
Firstśvaṭhyeya śvaṭhyevahi śvaṭhyemahi
Secondśvaṭhyethāḥ śvaṭhyeyāthām śvaṭhyedhvam
Thirdśvaṭhyeta śvaṭhyeyātām śvaṭhyeran


Imperative

ActiveSingularDualPlural
Firstśvaṭhayāni śvaṭhayāva śvaṭhayāma
Secondśvaṭhaya śvaṭhayatam śvaṭhayata
Thirdśvaṭhayatu śvaṭhayatām śvaṭhayantu


MiddleSingularDualPlural
Firstśvaṭhayai śvaṭhayāvahai śvaṭhayāmahai
Secondśvaṭhayasva śvaṭhayethām śvaṭhayadhvam
Thirdśvaṭhayatām śvaṭhayetām śvaṭhayantām


PassiveSingularDualPlural
Firstśvaṭhyai śvaṭhyāvahai śvaṭhyāmahai
Secondśvaṭhyasva śvaṭhyethām śvaṭhyadhvam
Thirdśvaṭhyatām śvaṭhyetām śvaṭhyantām


Future

ActiveSingularDualPlural
Firstśvaṭhayiṣyāmi śvaṭhayiṣyāvaḥ śvaṭhayiṣyāmaḥ
Secondśvaṭhayiṣyasi śvaṭhayiṣyathaḥ śvaṭhayiṣyatha
Thirdśvaṭhayiṣyati śvaṭhayiṣyataḥ śvaṭhayiṣyanti


MiddleSingularDualPlural
Firstśvaṭhayiṣye śvaṭhayiṣyāvahe śvaṭhayiṣyāmahe
Secondśvaṭhayiṣyase śvaṭhayiṣyethe śvaṭhayiṣyadhve
Thirdśvaṭhayiṣyate śvaṭhayiṣyete śvaṭhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvaṭhayitāsmi śvaṭhayitāsvaḥ śvaṭhayitāsmaḥ
Secondśvaṭhayitāsi śvaṭhayitāsthaḥ śvaṭhayitāstha
Thirdśvaṭhayitā śvaṭhayitārau śvaṭhayitāraḥ

Participles

Past Passive Participle
śvaṭhita m. n. śvaṭhitā f.

Past Active Participle
śvaṭhitavat m. n. śvaṭhitavatī f.

Present Active Participle
śvaṭhayat m. n. śvaṭhayantī f.

Present Middle Participle
śvaṭhayamāna m. n. śvaṭhayamānā f.

Present Passive Participle
śvaṭhyamāna m. n. śvaṭhyamānā f.

Future Active Participle
śvaṭhayiṣyat m. n. śvaṭhayiṣyantī f.

Future Middle Participle
śvaṭhayiṣyamāṇa m. n. śvaṭhayiṣyamāṇā f.

Future Passive Participle
śvaṭhayitavya m. n. śvaṭhayitavyā f.

Future Passive Participle
śvaṭhya m. n. śvaṭhyā f.

Future Passive Participle
śvaṭhanīya m. n. śvaṭhanīyā f.

Indeclinable forms

Infinitive
śvaṭhayitum

Absolutive
śvaṭhayitvā

Absolutive
-śvaṭhayya

Periphrastic Perfect
śvaṭhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria