Declension table of ?śvaṭhyamānā

Deva

FeminineSingularDualPlural
Nominativeśvaṭhyamānā śvaṭhyamāne śvaṭhyamānāḥ
Vocativeśvaṭhyamāne śvaṭhyamāne śvaṭhyamānāḥ
Accusativeśvaṭhyamānām śvaṭhyamāne śvaṭhyamānāḥ
Instrumentalśvaṭhyamānayā śvaṭhyamānābhyām śvaṭhyamānābhiḥ
Dativeśvaṭhyamānāyai śvaṭhyamānābhyām śvaṭhyamānābhyaḥ
Ablativeśvaṭhyamānāyāḥ śvaṭhyamānābhyām śvaṭhyamānābhyaḥ
Genitiveśvaṭhyamānāyāḥ śvaṭhyamānayoḥ śvaṭhyamānānām
Locativeśvaṭhyamānāyām śvaṭhyamānayoḥ śvaṭhyamānāsu

Adverb -śvaṭhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria