Declension table of ?śvaṭhyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhyamānā | śvaṭhyamāne | śvaṭhyamānāḥ |
Vocative | śvaṭhyamāne | śvaṭhyamāne | śvaṭhyamānāḥ |
Accusative | śvaṭhyamānām | śvaṭhyamāne | śvaṭhyamānāḥ |
Instrumental | śvaṭhyamānayā | śvaṭhyamānābhyām | śvaṭhyamānābhiḥ |
Dative | śvaṭhyamānāyai | śvaṭhyamānābhyām | śvaṭhyamānābhyaḥ |
Ablative | śvaṭhyamānāyāḥ | śvaṭhyamānābhyām | śvaṭhyamānābhyaḥ |
Genitive | śvaṭhyamānāyāḥ | śvaṭhyamānayoḥ | śvaṭhyamānānām |
Locative | śvaṭhyamānāyām | śvaṭhyamānayoḥ | śvaṭhyamānāsu |