Declension table of ?śvaṭhyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhyam | śvaṭhye | śvaṭhyāni |
Vocative | śvaṭhya | śvaṭhye | śvaṭhyāni |
Accusative | śvaṭhyam | śvaṭhye | śvaṭhyāni |
Instrumental | śvaṭhyena | śvaṭhyābhyām | śvaṭhyaiḥ |
Dative | śvaṭhyāya | śvaṭhyābhyām | śvaṭhyebhyaḥ |
Ablative | śvaṭhyāt | śvaṭhyābhyām | śvaṭhyebhyaḥ |
Genitive | śvaṭhyasya | śvaṭhyayoḥ | śvaṭhyānām |
Locative | śvaṭhye | śvaṭhyayoḥ | śvaṭhyeṣu |