Declension table of ?śvaṭhya

Deva

NeuterSingularDualPlural
Nominativeśvaṭhyam śvaṭhye śvaṭhyāni
Vocativeśvaṭhya śvaṭhye śvaṭhyāni
Accusativeśvaṭhyam śvaṭhye śvaṭhyāni
Instrumentalśvaṭhyena śvaṭhyābhyām śvaṭhyaiḥ
Dativeśvaṭhyāya śvaṭhyābhyām śvaṭhyebhyaḥ
Ablativeśvaṭhyāt śvaṭhyābhyām śvaṭhyebhyaḥ
Genitiveśvaṭhyasya śvaṭhyayoḥ śvaṭhyānām
Locativeśvaṭhye śvaṭhyayoḥ śvaṭhyeṣu

Compound śvaṭhya -

Adverb -śvaṭhyam -śvaṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria