Declension table of ?śvaṭhita

Deva

MasculineSingularDualPlural
Nominativeśvaṭhitaḥ śvaṭhitau śvaṭhitāḥ
Vocativeśvaṭhita śvaṭhitau śvaṭhitāḥ
Accusativeśvaṭhitam śvaṭhitau śvaṭhitān
Instrumentalśvaṭhitena śvaṭhitābhyām śvaṭhitaiḥ śvaṭhitebhiḥ
Dativeśvaṭhitāya śvaṭhitābhyām śvaṭhitebhyaḥ
Ablativeśvaṭhitāt śvaṭhitābhyām śvaṭhitebhyaḥ
Genitiveśvaṭhitasya śvaṭhitayoḥ śvaṭhitānām
Locativeśvaṭhite śvaṭhitayoḥ śvaṭhiteṣu

Compound śvaṭhita -

Adverb -śvaṭhitam -śvaṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria