Declension table of ?śvaṭhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhitaḥ | śvaṭhitau | śvaṭhitāḥ |
Vocative | śvaṭhita | śvaṭhitau | śvaṭhitāḥ |
Accusative | śvaṭhitam | śvaṭhitau | śvaṭhitān |
Instrumental | śvaṭhitena | śvaṭhitābhyām | śvaṭhitaiḥ śvaṭhitebhiḥ |
Dative | śvaṭhitāya | śvaṭhitābhyām | śvaṭhitebhyaḥ |
Ablative | śvaṭhitāt | śvaṭhitābhyām | śvaṭhitebhyaḥ |
Genitive | śvaṭhitasya | śvaṭhitayoḥ | śvaṭhitānām |
Locative | śvaṭhite | śvaṭhitayoḥ | śvaṭhiteṣu |