Declension table of ?śvaṭhayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhayiṣyantī | śvaṭhayiṣyantyau | śvaṭhayiṣyantyaḥ |
Vocative | śvaṭhayiṣyanti | śvaṭhayiṣyantyau | śvaṭhayiṣyantyaḥ |
Accusative | śvaṭhayiṣyantīm | śvaṭhayiṣyantyau | śvaṭhayiṣyantīḥ |
Instrumental | śvaṭhayiṣyantyā | śvaṭhayiṣyantībhyām | śvaṭhayiṣyantībhiḥ |
Dative | śvaṭhayiṣyantyai | śvaṭhayiṣyantībhyām | śvaṭhayiṣyantībhyaḥ |
Ablative | śvaṭhayiṣyantyāḥ | śvaṭhayiṣyantībhyām | śvaṭhayiṣyantībhyaḥ |
Genitive | śvaṭhayiṣyantyāḥ | śvaṭhayiṣyantyoḥ | śvaṭhayiṣyantīnām |
Locative | śvaṭhayiṣyantyām | śvaṭhayiṣyantyoḥ | śvaṭhayiṣyantīṣu |