Declension table of ?śvaṭhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśvaṭhayiṣyantī śvaṭhayiṣyantyau śvaṭhayiṣyantyaḥ
Vocativeśvaṭhayiṣyanti śvaṭhayiṣyantyau śvaṭhayiṣyantyaḥ
Accusativeśvaṭhayiṣyantīm śvaṭhayiṣyantyau śvaṭhayiṣyantīḥ
Instrumentalśvaṭhayiṣyantyā śvaṭhayiṣyantībhyām śvaṭhayiṣyantībhiḥ
Dativeśvaṭhayiṣyantyai śvaṭhayiṣyantībhyām śvaṭhayiṣyantībhyaḥ
Ablativeśvaṭhayiṣyantyāḥ śvaṭhayiṣyantībhyām śvaṭhayiṣyantībhyaḥ
Genitiveśvaṭhayiṣyantyāḥ śvaṭhayiṣyantyoḥ śvaṭhayiṣyantīnām
Locativeśvaṭhayiṣyantyām śvaṭhayiṣyantyoḥ śvaṭhayiṣyantīṣu

Compound śvaṭhayiṣyanti - śvaṭhayiṣyantī -

Adverb -śvaṭhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria