तिङन्तावली ?श्वठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमश्वठयति श्वठयतः श्वठयन्ति
मध्यमश्वठयसि श्वठयथः श्वठयथ
उत्तमश्वठयामि श्वठयावः श्वठयामः


आत्मनेपदेएकद्विबहु
प्रथमश्वठयते श्वठयेते श्वठयन्ते
मध्यमश्वठयसे श्वठयेथे श्वठयध्वे
उत्तमश्वठये श्वठयावहे श्वठयामहे


कर्मणिएकद्विबहु
प्रथमश्वठ्यते श्वठ्येते श्वठ्यन्ते
मध्यमश्वठ्यसे श्वठ्येथे श्वठ्यध्वे
उत्तमश्वठ्ये श्वठ्यावहे श्वठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्वठयत् अश्वठयताम् अश्वठयन्
मध्यमअश्वठयः अश्वठयतम् अश्वठयत
उत्तमअश्वठयम् अश्वठयाव अश्वठयाम


आत्मनेपदेएकद्विबहु
प्रथमअश्वठयत अश्वठयेताम् अश्वठयन्त
मध्यमअश्वठयथाः अश्वठयेथाम् अश्वठयध्वम्
उत्तमअश्वठये अश्वठयावहि अश्वठयामहि


कर्मणिएकद्विबहु
प्रथमअश्वठ्यत अश्वठ्येताम् अश्वठ्यन्त
मध्यमअश्वठ्यथाः अश्वठ्येथाम् अश्वठ्यध्वम्
उत्तमअश्वठ्ये अश्वठ्यावहि अश्वठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्वठयेत् श्वठयेताम् श्वठयेयुः
मध्यमश्वठयेः श्वठयेतम् श्वठयेत
उत्तमश्वठयेयम् श्वठयेव श्वठयेम


आत्मनेपदेएकद्विबहु
प्रथमश्वठयेत श्वठयेयाताम् श्वठयेरन्
मध्यमश्वठयेथाः श्वठयेयाथाम् श्वठयेध्वम्
उत्तमश्वठयेय श्वठयेवहि श्वठयेमहि


कर्मणिएकद्विबहु
प्रथमश्वठ्येत श्वठ्येयाताम् श्वठ्येरन्
मध्यमश्वठ्येथाः श्वठ्येयाथाम् श्वठ्येध्वम्
उत्तमश्वठ्येय श्वठ्येवहि श्वठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्वठयतु श्वठयताम् श्वठयन्तु
मध्यमश्वठय श्वठयतम् श्वठयत
उत्तमश्वठयानि श्वठयाव श्वठयाम


आत्मनेपदेएकद्विबहु
प्रथमश्वठयताम् श्वठयेताम् श्वठयन्ताम्
मध्यमश्वठयस्व श्वठयेथाम् श्वठयध्वम्
उत्तमश्वठयै श्वठयावहै श्वठयामहै


कर्मणिएकद्विबहु
प्रथमश्वठ्यताम् श्वठ्येताम् श्वठ्यन्ताम्
मध्यमश्वठ्यस्व श्वठ्येथाम् श्वठ्यध्वम्
उत्तमश्वठ्यै श्वठ्यावहै श्वठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्वठयिष्यति श्वठयिष्यतः श्वठयिष्यन्ति
मध्यमश्वठयिष्यसि श्वठयिष्यथः श्वठयिष्यथ
उत्तमश्वठयिष्यामि श्वठयिष्यावः श्वठयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्वठयिष्यते श्वठयिष्येते श्वठयिष्यन्ते
मध्यमश्वठयिष्यसे श्वठयिष्येथे श्वठयिष्यध्वे
उत्तमश्वठयिष्ये श्वठयिष्यावहे श्वठयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्वठयिता श्वठयितारौ श्वठयितारः
मध्यमश्वठयितासि श्वठयितास्थः श्वठयितास्थ
उत्तमश्वठयितास्मि श्वठयितास्वः श्वठयितास्मः

कृदन्त

क्त
श्वठित m. n. श्वठिता f.

क्तवतु
श्वठितवत् m. n. श्वठितवती f.

शतृ
श्वठयत् m. n. श्वठयन्ती f.

शानच्
श्वठयमान m. n. श्वठयमाना f.

शानच् कर्मणि
श्वठ्यमान m. n. श्वठ्यमाना f.

लुडादेश पर
श्वठयिष्यत् m. n. श्वठयिष्यन्ती f.

लुडादेश आत्म
श्वठयिष्यमाण m. n. श्वठयिष्यमाणा f.

तव्य
श्वठयितव्य m. n. श्वठयितव्या f.

यत्
श्वठ्य m. n. श्वठ्या f.

अनीयर्
श्वठनीय m. n. श्वठनीया f.

अव्यय

तुमुन्
श्वठयितुम्

क्त्वा
श्वठयित्वा

ल्यप्
॰श्वठय्य

लिट्
श्वठयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria