तिङन्तावली ?श्वठ्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्वठयति
श्वठयतः
श्वठयन्ति
मध्यम
श्वठयसि
श्वठयथः
श्वठयथ
उत्तम
श्वठयामि
श्वठयावः
श्वठयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्वठयते
श्वठयेते
श्वठयन्ते
मध्यम
श्वठयसे
श्वठयेथे
श्वठयध्वे
उत्तम
श्वठये
श्वठयावहे
श्वठयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
श्वठ्यते
श्वठ्येते
श्वठ्यन्ते
मध्यम
श्वठ्यसे
श्वठ्येथे
श्वठ्यध्वे
उत्तम
श्वठ्ये
श्वठ्यावहे
श्वठ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अश्वठयत्
अश्वठयताम्
अश्वठयन्
मध्यम
अश्वठयः
अश्वठयतम्
अश्वठयत
उत्तम
अश्वठयम्
अश्वठयाव
अश्वठयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अश्वठयत
अश्वठयेताम्
अश्वठयन्त
मध्यम
अश्वठयथाः
अश्वठयेथाम्
अश्वठयध्वम्
उत्तम
अश्वठये
अश्वठयावहि
अश्वठयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अश्वठ्यत
अश्वठ्येताम्
अश्वठ्यन्त
मध्यम
अश्वठ्यथाः
अश्वठ्येथाम्
अश्वठ्यध्वम्
उत्तम
अश्वठ्ये
अश्वठ्यावहि
अश्वठ्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्वठयेत्
श्वठयेताम्
श्वठयेयुः
मध्यम
श्वठयेः
श्वठयेतम्
श्वठयेत
उत्तम
श्वठयेयम्
श्वठयेव
श्वठयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्वठयेत
श्वठयेयाताम्
श्वठयेरन्
मध्यम
श्वठयेथाः
श्वठयेयाथाम्
श्वठयेध्वम्
उत्तम
श्वठयेय
श्वठयेवहि
श्वठयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
श्वठ्येत
श्वठ्येयाताम्
श्वठ्येरन्
मध्यम
श्वठ्येथाः
श्वठ्येयाथाम्
श्वठ्येध्वम्
उत्तम
श्वठ्येय
श्वठ्येवहि
श्वठ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्वठयतु
श्वठयताम्
श्वठयन्तु
मध्यम
श्वठय
श्वठयतम्
श्वठयत
उत्तम
श्वठयानि
श्वठयाव
श्वठयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्वठयताम्
श्वठयेताम्
श्वठयन्ताम्
मध्यम
श्वठयस्व
श्वठयेथाम्
श्वठयध्वम्
उत्तम
श्वठयै
श्वठयावहै
श्वठयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
श्वठ्यताम्
श्वठ्येताम्
श्वठ्यन्ताम्
मध्यम
श्वठ्यस्व
श्वठ्येथाम्
श्वठ्यध्वम्
उत्तम
श्वठ्यै
श्वठ्यावहै
श्वठ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्वठयिष्यति
श्वठयिष्यतः
श्वठयिष्यन्ति
मध्यम
श्वठयिष्यसि
श्वठयिष्यथः
श्वठयिष्यथ
उत्तम
श्वठयिष्यामि
श्वठयिष्यावः
श्वठयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्वठयिष्यते
श्वठयिष्येते
श्वठयिष्यन्ते
मध्यम
श्वठयिष्यसे
श्वठयिष्येथे
श्वठयिष्यध्वे
उत्तम
श्वठयिष्ये
श्वठयिष्यावहे
श्वठयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्वठयिता
श्वठयितारौ
श्वठयितारः
मध्यम
श्वठयितासि
श्वठयितास्थः
श्वठयितास्थ
उत्तम
श्वठयितास्मि
श्वठयितास्वः
श्वठयितास्मः
कृदन्त
क्त
श्वठित
m.
n.
श्वठिता
f.
क्तवतु
श्वठितवत्
m.
n.
श्वठितवती
f.
शतृ
श्वठयत्
m.
n.
श्वठयन्ती
f.
शानच्
श्वठयमान
m.
n.
श्वठयमाना
f.
शानच् कर्मणि
श्वठ्यमान
m.
n.
श्वठ्यमाना
f.
लुडादेश पर
श्वठयिष्यत्
m.
n.
श्वठयिष्यन्ती
f.
लुडादेश आत्म
श्वठयिष्यमाण
m.
n.
श्वठयिष्यमाणा
f.
तव्य
श्वठयितव्य
m.
n.
श्वठयितव्या
f.
यत्
श्वठ्य
m.
n.
श्वठ्या
f.
अनीयर्
श्वठनीय
m.
n.
श्वठनीया
f.
अव्यय
तुमुन्
श्वठयितुम्
क्त्वा
श्वठयित्वा
ल्यप्
॰श्वठय्य
लिट्
श्वठयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024