Declension table of ?śvaṭhita

Deva

NeuterSingularDualPlural
Nominativeśvaṭhitam śvaṭhite śvaṭhitāni
Vocativeśvaṭhita śvaṭhite śvaṭhitāni
Accusativeśvaṭhitam śvaṭhite śvaṭhitāni
Instrumentalśvaṭhitena śvaṭhitābhyām śvaṭhitaiḥ
Dativeśvaṭhitāya śvaṭhitābhyām śvaṭhitebhyaḥ
Ablativeśvaṭhitāt śvaṭhitābhyām śvaṭhitebhyaḥ
Genitiveśvaṭhitasya śvaṭhitayoḥ śvaṭhitānām
Locativeśvaṭhite śvaṭhitayoḥ śvaṭhiteṣu

Compound śvaṭhita -

Adverb -śvaṭhitam -śvaṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria