Declension table of ?śvaṭhitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhitam | śvaṭhite | śvaṭhitāni |
Vocative | śvaṭhita | śvaṭhite | śvaṭhitāni |
Accusative | śvaṭhitam | śvaṭhite | śvaṭhitāni |
Instrumental | śvaṭhitena | śvaṭhitābhyām | śvaṭhitaiḥ |
Dative | śvaṭhitāya | śvaṭhitābhyām | śvaṭhitebhyaḥ |
Ablative | śvaṭhitāt | śvaṭhitābhyām | śvaṭhitebhyaḥ |
Genitive | śvaṭhitasya | śvaṭhitayoḥ | śvaṭhitānām |
Locative | śvaṭhite | śvaṭhitayoḥ | śvaṭhiteṣu |