Declension table of ?śvaṭhanīya

Deva

NeuterSingularDualPlural
Nominativeśvaṭhanīyam śvaṭhanīye śvaṭhanīyāni
Vocativeśvaṭhanīya śvaṭhanīye śvaṭhanīyāni
Accusativeśvaṭhanīyam śvaṭhanīye śvaṭhanīyāni
Instrumentalśvaṭhanīyena śvaṭhanīyābhyām śvaṭhanīyaiḥ
Dativeśvaṭhanīyāya śvaṭhanīyābhyām śvaṭhanīyebhyaḥ
Ablativeśvaṭhanīyāt śvaṭhanīyābhyām śvaṭhanīyebhyaḥ
Genitiveśvaṭhanīyasya śvaṭhanīyayoḥ śvaṭhanīyānām
Locativeśvaṭhanīye śvaṭhanīyayoḥ śvaṭhanīyeṣu

Compound śvaṭhanīya -

Adverb -śvaṭhanīyam -śvaṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria