Declension table of ?śvaṭhayatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhayat | śvaṭhayantī śvaṭhayatī | śvaṭhayanti |
Vocative | śvaṭhayat | śvaṭhayantī śvaṭhayatī | śvaṭhayanti |
Accusative | śvaṭhayat | śvaṭhayantī śvaṭhayatī | śvaṭhayanti |
Instrumental | śvaṭhayatā | śvaṭhayadbhyām | śvaṭhayadbhiḥ |
Dative | śvaṭhayate | śvaṭhayadbhyām | śvaṭhayadbhyaḥ |
Ablative | śvaṭhayataḥ | śvaṭhayadbhyām | śvaṭhayadbhyaḥ |
Genitive | śvaṭhayataḥ | śvaṭhayatoḥ | śvaṭhayatām |
Locative | śvaṭhayati | śvaṭhayatoḥ | śvaṭhayatsu |