Declension table of ?śvaṭhayamāna

Deva

MasculineSingularDualPlural
Nominativeśvaṭhayamānaḥ śvaṭhayamānau śvaṭhayamānāḥ
Vocativeśvaṭhayamāna śvaṭhayamānau śvaṭhayamānāḥ
Accusativeśvaṭhayamānam śvaṭhayamānau śvaṭhayamānān
Instrumentalśvaṭhayamānena śvaṭhayamānābhyām śvaṭhayamānaiḥ śvaṭhayamānebhiḥ
Dativeśvaṭhayamānāya śvaṭhayamānābhyām śvaṭhayamānebhyaḥ
Ablativeśvaṭhayamānāt śvaṭhayamānābhyām śvaṭhayamānebhyaḥ
Genitiveśvaṭhayamānasya śvaṭhayamānayoḥ śvaṭhayamānānām
Locativeśvaṭhayamāne śvaṭhayamānayoḥ śvaṭhayamāneṣu

Compound śvaṭhayamāna -

Adverb -śvaṭhayamānam -śvaṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria