Declension table of ?śvaṭhayamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhayamānaḥ | śvaṭhayamānau | śvaṭhayamānāḥ |
Vocative | śvaṭhayamāna | śvaṭhayamānau | śvaṭhayamānāḥ |
Accusative | śvaṭhayamānam | śvaṭhayamānau | śvaṭhayamānān |
Instrumental | śvaṭhayamānena | śvaṭhayamānābhyām | śvaṭhayamānaiḥ śvaṭhayamānebhiḥ |
Dative | śvaṭhayamānāya | śvaṭhayamānābhyām | śvaṭhayamānebhyaḥ |
Ablative | śvaṭhayamānāt | śvaṭhayamānābhyām | śvaṭhayamānebhyaḥ |
Genitive | śvaṭhayamānasya | śvaṭhayamānayoḥ | śvaṭhayamānānām |
Locative | śvaṭhayamāne | śvaṭhayamānayoḥ | śvaṭhayamāneṣu |