Declension table of ?śvaṭhayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhayiṣyan | śvaṭhayiṣyantau | śvaṭhayiṣyantaḥ |
Vocative | śvaṭhayiṣyan | śvaṭhayiṣyantau | śvaṭhayiṣyantaḥ |
Accusative | śvaṭhayiṣyantam | śvaṭhayiṣyantau | śvaṭhayiṣyataḥ |
Instrumental | śvaṭhayiṣyatā | śvaṭhayiṣyadbhyām | śvaṭhayiṣyadbhiḥ |
Dative | śvaṭhayiṣyate | śvaṭhayiṣyadbhyām | śvaṭhayiṣyadbhyaḥ |
Ablative | śvaṭhayiṣyataḥ | śvaṭhayiṣyadbhyām | śvaṭhayiṣyadbhyaḥ |
Genitive | śvaṭhayiṣyataḥ | śvaṭhayiṣyatoḥ | śvaṭhayiṣyatām |
Locative | śvaṭhayiṣyati | śvaṭhayiṣyatoḥ | śvaṭhayiṣyatsu |