Declension table of ?śvaṭhayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśvaṭhayiṣyan śvaṭhayiṣyantau śvaṭhayiṣyantaḥ
Vocativeśvaṭhayiṣyan śvaṭhayiṣyantau śvaṭhayiṣyantaḥ
Accusativeśvaṭhayiṣyantam śvaṭhayiṣyantau śvaṭhayiṣyataḥ
Instrumentalśvaṭhayiṣyatā śvaṭhayiṣyadbhyām śvaṭhayiṣyadbhiḥ
Dativeśvaṭhayiṣyate śvaṭhayiṣyadbhyām śvaṭhayiṣyadbhyaḥ
Ablativeśvaṭhayiṣyataḥ śvaṭhayiṣyadbhyām śvaṭhayiṣyadbhyaḥ
Genitiveśvaṭhayiṣyataḥ śvaṭhayiṣyatoḥ śvaṭhayiṣyatām
Locativeśvaṭhayiṣyati śvaṭhayiṣyatoḥ śvaṭhayiṣyatsu

Compound śvaṭhayiṣyat -

Adverb -śvaṭhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria