Declension table of ?śvaṭhanīyā

Deva

FeminineSingularDualPlural
Nominativeśvaṭhanīyā śvaṭhanīye śvaṭhanīyāḥ
Vocativeśvaṭhanīye śvaṭhanīye śvaṭhanīyāḥ
Accusativeśvaṭhanīyām śvaṭhanīye śvaṭhanīyāḥ
Instrumentalśvaṭhanīyayā śvaṭhanīyābhyām śvaṭhanīyābhiḥ
Dativeśvaṭhanīyāyai śvaṭhanīyābhyām śvaṭhanīyābhyaḥ
Ablativeśvaṭhanīyāyāḥ śvaṭhanīyābhyām śvaṭhanīyābhyaḥ
Genitiveśvaṭhanīyāyāḥ śvaṭhanīyayoḥ śvaṭhanīyānām
Locativeśvaṭhanīyāyām śvaṭhanīyayoḥ śvaṭhanīyāsu

Adverb -śvaṭhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria