Declension table of ?śvaṭhanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhanīyā | śvaṭhanīye | śvaṭhanīyāḥ |
Vocative | śvaṭhanīye | śvaṭhanīye | śvaṭhanīyāḥ |
Accusative | śvaṭhanīyām | śvaṭhanīye | śvaṭhanīyāḥ |
Instrumental | śvaṭhanīyayā | śvaṭhanīyābhyām | śvaṭhanīyābhiḥ |
Dative | śvaṭhanīyāyai | śvaṭhanīyābhyām | śvaṭhanīyābhyaḥ |
Ablative | śvaṭhanīyāyāḥ | śvaṭhanīyābhyām | śvaṭhanīyābhyaḥ |
Genitive | śvaṭhanīyāyāḥ | śvaṭhanīyayoḥ | śvaṭhanīyānām |
Locative | śvaṭhanīyāyām | śvaṭhanīyayoḥ | śvaṭhanīyāsu |