Declension table of ?śvaṭhitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhitavān | śvaṭhitavantau | śvaṭhitavantaḥ |
Vocative | śvaṭhitavan | śvaṭhitavantau | śvaṭhitavantaḥ |
Accusative | śvaṭhitavantam | śvaṭhitavantau | śvaṭhitavataḥ |
Instrumental | śvaṭhitavatā | śvaṭhitavadbhyām | śvaṭhitavadbhiḥ |
Dative | śvaṭhitavate | śvaṭhitavadbhyām | śvaṭhitavadbhyaḥ |
Ablative | śvaṭhitavataḥ | śvaṭhitavadbhyām | śvaṭhitavadbhyaḥ |
Genitive | śvaṭhitavataḥ | śvaṭhitavatoḥ | śvaṭhitavatām |
Locative | śvaṭhitavati | śvaṭhitavatoḥ | śvaṭhitavatsu |