Declension table of ?śvaṭhitā

Deva

FeminineSingularDualPlural
Nominativeśvaṭhitā śvaṭhite śvaṭhitāḥ
Vocativeśvaṭhite śvaṭhite śvaṭhitāḥ
Accusativeśvaṭhitām śvaṭhite śvaṭhitāḥ
Instrumentalśvaṭhitayā śvaṭhitābhyām śvaṭhitābhiḥ
Dativeśvaṭhitāyai śvaṭhitābhyām śvaṭhitābhyaḥ
Ablativeśvaṭhitāyāḥ śvaṭhitābhyām śvaṭhitābhyaḥ
Genitiveśvaṭhitāyāḥ śvaṭhitayoḥ śvaṭhitānām
Locativeśvaṭhitāyām śvaṭhitayoḥ śvaṭhitāsu

Adverb -śvaṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria