Declension table of ?śvaṭhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhitā | śvaṭhite | śvaṭhitāḥ |
Vocative | śvaṭhite | śvaṭhite | śvaṭhitāḥ |
Accusative | śvaṭhitām | śvaṭhite | śvaṭhitāḥ |
Instrumental | śvaṭhitayā | śvaṭhitābhyām | śvaṭhitābhiḥ |
Dative | śvaṭhitāyai | śvaṭhitābhyām | śvaṭhitābhyaḥ |
Ablative | śvaṭhitāyāḥ | śvaṭhitābhyām | śvaṭhitābhyaḥ |
Genitive | śvaṭhitāyāḥ | śvaṭhitayoḥ | śvaṭhitānām |
Locative | śvaṭhitāyām | śvaṭhitayoḥ | śvaṭhitāsu |