Declension table of ?śvaṭhayamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhayamānā | śvaṭhayamāne | śvaṭhayamānāḥ |
Vocative | śvaṭhayamāne | śvaṭhayamāne | śvaṭhayamānāḥ |
Accusative | śvaṭhayamānām | śvaṭhayamāne | śvaṭhayamānāḥ |
Instrumental | śvaṭhayamānayā | śvaṭhayamānābhyām | śvaṭhayamānābhiḥ |
Dative | śvaṭhayamānāyai | śvaṭhayamānābhyām | śvaṭhayamānābhyaḥ |
Ablative | śvaṭhayamānāyāḥ | śvaṭhayamānābhyām | śvaṭhayamānābhyaḥ |
Genitive | śvaṭhayamānāyāḥ | śvaṭhayamānayoḥ | śvaṭhayamānānām |
Locative | śvaṭhayamānāyām | śvaṭhayamānayoḥ | śvaṭhayamānāsu |