Declension table of ?śvaṭhayamānā

Deva

FeminineSingularDualPlural
Nominativeśvaṭhayamānā śvaṭhayamāne śvaṭhayamānāḥ
Vocativeśvaṭhayamāne śvaṭhayamāne śvaṭhayamānāḥ
Accusativeśvaṭhayamānām śvaṭhayamāne śvaṭhayamānāḥ
Instrumentalśvaṭhayamānayā śvaṭhayamānābhyām śvaṭhayamānābhiḥ
Dativeśvaṭhayamānāyai śvaṭhayamānābhyām śvaṭhayamānābhyaḥ
Ablativeśvaṭhayamānāyāḥ śvaṭhayamānābhyām śvaṭhayamānābhyaḥ
Genitiveśvaṭhayamānāyāḥ śvaṭhayamānayoḥ śvaṭhayamānānām
Locativeśvaṭhayamānāyām śvaṭhayamānayoḥ śvaṭhayamānāsu

Adverb -śvaṭhayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria