Declension table of ?śvaṭhayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhayitavyaḥ | śvaṭhayitavyau | śvaṭhayitavyāḥ |
Vocative | śvaṭhayitavya | śvaṭhayitavyau | śvaṭhayitavyāḥ |
Accusative | śvaṭhayitavyam | śvaṭhayitavyau | śvaṭhayitavyān |
Instrumental | śvaṭhayitavyena | śvaṭhayitavyābhyām | śvaṭhayitavyaiḥ śvaṭhayitavyebhiḥ |
Dative | śvaṭhayitavyāya | śvaṭhayitavyābhyām | śvaṭhayitavyebhyaḥ |
Ablative | śvaṭhayitavyāt | śvaṭhayitavyābhyām | śvaṭhayitavyebhyaḥ |
Genitive | śvaṭhayitavyasya | śvaṭhayitavyayoḥ | śvaṭhayitavyānām |
Locative | śvaṭhayitavye | śvaṭhayitavyayoḥ | śvaṭhayitavyeṣu |