Declension table of ?śvaṭhayitavyā

Deva

FeminineSingularDualPlural
Nominativeśvaṭhayitavyā śvaṭhayitavye śvaṭhayitavyāḥ
Vocativeśvaṭhayitavye śvaṭhayitavye śvaṭhayitavyāḥ
Accusativeśvaṭhayitavyām śvaṭhayitavye śvaṭhayitavyāḥ
Instrumentalśvaṭhayitavyayā śvaṭhayitavyābhyām śvaṭhayitavyābhiḥ
Dativeśvaṭhayitavyāyai śvaṭhayitavyābhyām śvaṭhayitavyābhyaḥ
Ablativeśvaṭhayitavyāyāḥ śvaṭhayitavyābhyām śvaṭhayitavyābhyaḥ
Genitiveśvaṭhayitavyāyāḥ śvaṭhayitavyayoḥ śvaṭhayitavyānām
Locativeśvaṭhayitavyāyām śvaṭhayitavyayoḥ śvaṭhayitavyāsu

Adverb -śvaṭhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria