Declension table of ?śvaṭhayitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhayitavyā | śvaṭhayitavye | śvaṭhayitavyāḥ |
Vocative | śvaṭhayitavye | śvaṭhayitavye | śvaṭhayitavyāḥ |
Accusative | śvaṭhayitavyām | śvaṭhayitavye | śvaṭhayitavyāḥ |
Instrumental | śvaṭhayitavyayā | śvaṭhayitavyābhyām | śvaṭhayitavyābhiḥ |
Dative | śvaṭhayitavyāyai | śvaṭhayitavyābhyām | śvaṭhayitavyābhyaḥ |
Ablative | śvaṭhayitavyāyāḥ | śvaṭhayitavyābhyām | śvaṭhayitavyābhyaḥ |
Genitive | śvaṭhayitavyāyāḥ | śvaṭhayitavyayoḥ | śvaṭhayitavyānām |
Locative | śvaṭhayitavyāyām | śvaṭhayitavyayoḥ | śvaṭhayitavyāsu |