Declension table of ?śvaṭhayatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhayan | śvaṭhayantau | śvaṭhayantaḥ |
Vocative | śvaṭhayan | śvaṭhayantau | śvaṭhayantaḥ |
Accusative | śvaṭhayantam | śvaṭhayantau | śvaṭhayataḥ |
Instrumental | śvaṭhayatā | śvaṭhayadbhyām | śvaṭhayadbhiḥ |
Dative | śvaṭhayate | śvaṭhayadbhyām | śvaṭhayadbhyaḥ |
Ablative | śvaṭhayataḥ | śvaṭhayadbhyām | śvaṭhayadbhyaḥ |
Genitive | śvaṭhayataḥ | śvaṭhayatoḥ | śvaṭhayatām |
Locative | śvaṭhayati | śvaṭhayatoḥ | śvaṭhayatsu |