Declension table of ?śvaṭhayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhayiṣyamāṇaḥ | śvaṭhayiṣyamāṇau | śvaṭhayiṣyamāṇāḥ |
Vocative | śvaṭhayiṣyamāṇa | śvaṭhayiṣyamāṇau | śvaṭhayiṣyamāṇāḥ |
Accusative | śvaṭhayiṣyamāṇam | śvaṭhayiṣyamāṇau | śvaṭhayiṣyamāṇān |
Instrumental | śvaṭhayiṣyamāṇena | śvaṭhayiṣyamāṇābhyām | śvaṭhayiṣyamāṇaiḥ śvaṭhayiṣyamāṇebhiḥ |
Dative | śvaṭhayiṣyamāṇāya | śvaṭhayiṣyamāṇābhyām | śvaṭhayiṣyamāṇebhyaḥ |
Ablative | śvaṭhayiṣyamāṇāt | śvaṭhayiṣyamāṇābhyām | śvaṭhayiṣyamāṇebhyaḥ |
Genitive | śvaṭhayiṣyamāṇasya | śvaṭhayiṣyamāṇayoḥ | śvaṭhayiṣyamāṇānām |
Locative | śvaṭhayiṣyamāṇe | śvaṭhayiṣyamāṇayoḥ | śvaṭhayiṣyamāṇeṣu |