Declension table of ?śvaṭhyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhyamānam | śvaṭhyamāne | śvaṭhyamānāni |
Vocative | śvaṭhyamāna | śvaṭhyamāne | śvaṭhyamānāni |
Accusative | śvaṭhyamānam | śvaṭhyamāne | śvaṭhyamānāni |
Instrumental | śvaṭhyamānena | śvaṭhyamānābhyām | śvaṭhyamānaiḥ |
Dative | śvaṭhyamānāya | śvaṭhyamānābhyām | śvaṭhyamānebhyaḥ |
Ablative | śvaṭhyamānāt | śvaṭhyamānābhyām | śvaṭhyamānebhyaḥ |
Genitive | śvaṭhyamānasya | śvaṭhyamānayoḥ | śvaṭhyamānānām |
Locative | śvaṭhyamāne | śvaṭhyamānayoḥ | śvaṭhyamāneṣu |