Declension table of ?śvaṭhyamāna

Deva

NeuterSingularDualPlural
Nominativeśvaṭhyamānam śvaṭhyamāne śvaṭhyamānāni
Vocativeśvaṭhyamāna śvaṭhyamāne śvaṭhyamānāni
Accusativeśvaṭhyamānam śvaṭhyamāne śvaṭhyamānāni
Instrumentalśvaṭhyamānena śvaṭhyamānābhyām śvaṭhyamānaiḥ
Dativeśvaṭhyamānāya śvaṭhyamānābhyām śvaṭhyamānebhyaḥ
Ablativeśvaṭhyamānāt śvaṭhyamānābhyām śvaṭhyamānebhyaḥ
Genitiveśvaṭhyamānasya śvaṭhyamānayoḥ śvaṭhyamānānām
Locativeśvaṭhyamāne śvaṭhyamānayoḥ śvaṭhyamāneṣu

Compound śvaṭhyamāna -

Adverb -śvaṭhyamānam -śvaṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria