Declension table of ?śvaṭhyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhyaḥ | śvaṭhyau | śvaṭhyāḥ |
Vocative | śvaṭhya | śvaṭhyau | śvaṭhyāḥ |
Accusative | śvaṭhyam | śvaṭhyau | śvaṭhyān |
Instrumental | śvaṭhyena | śvaṭhyābhyām | śvaṭhyaiḥ śvaṭhyebhiḥ |
Dative | śvaṭhyāya | śvaṭhyābhyām | śvaṭhyebhyaḥ |
Ablative | śvaṭhyāt | śvaṭhyābhyām | śvaṭhyebhyaḥ |
Genitive | śvaṭhyasya | śvaṭhyayoḥ | śvaṭhyānām |
Locative | śvaṭhye | śvaṭhyayoḥ | śvaṭhyeṣu |