Declension table of ?śvaṭhya

Deva

MasculineSingularDualPlural
Nominativeśvaṭhyaḥ śvaṭhyau śvaṭhyāḥ
Vocativeśvaṭhya śvaṭhyau śvaṭhyāḥ
Accusativeśvaṭhyam śvaṭhyau śvaṭhyān
Instrumentalśvaṭhyena śvaṭhyābhyām śvaṭhyaiḥ śvaṭhyebhiḥ
Dativeśvaṭhyāya śvaṭhyābhyām śvaṭhyebhyaḥ
Ablativeśvaṭhyāt śvaṭhyābhyām śvaṭhyebhyaḥ
Genitiveśvaṭhyasya śvaṭhyayoḥ śvaṭhyānām
Locativeśvaṭhye śvaṭhyayoḥ śvaṭhyeṣu

Compound śvaṭhya -

Adverb -śvaṭhyam -śvaṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria