Declension table of ?śvaṭhyamāna

Deva

MasculineSingularDualPlural
Nominativeśvaṭhyamānaḥ śvaṭhyamānau śvaṭhyamānāḥ
Vocativeśvaṭhyamāna śvaṭhyamānau śvaṭhyamānāḥ
Accusativeśvaṭhyamānam śvaṭhyamānau śvaṭhyamānān
Instrumentalśvaṭhyamānena śvaṭhyamānābhyām śvaṭhyamānaiḥ śvaṭhyamānebhiḥ
Dativeśvaṭhyamānāya śvaṭhyamānābhyām śvaṭhyamānebhyaḥ
Ablativeśvaṭhyamānāt śvaṭhyamānābhyām śvaṭhyamānebhyaḥ
Genitiveśvaṭhyamānasya śvaṭhyamānayoḥ śvaṭhyamānānām
Locativeśvaṭhyamāne śvaṭhyamānayoḥ śvaṭhyamāneṣu

Compound śvaṭhyamāna -

Adverb -śvaṭhyamānam -śvaṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria