Declension table of ?śvaṭhayamāna

Deva

NeuterSingularDualPlural
Nominativeśvaṭhayamānam śvaṭhayamāne śvaṭhayamānāni
Vocativeśvaṭhayamāna śvaṭhayamāne śvaṭhayamānāni
Accusativeśvaṭhayamānam śvaṭhayamāne śvaṭhayamānāni
Instrumentalśvaṭhayamānena śvaṭhayamānābhyām śvaṭhayamānaiḥ
Dativeśvaṭhayamānāya śvaṭhayamānābhyām śvaṭhayamānebhyaḥ
Ablativeśvaṭhayamānāt śvaṭhayamānābhyām śvaṭhayamānebhyaḥ
Genitiveśvaṭhayamānasya śvaṭhayamānayoḥ śvaṭhayamānānām
Locativeśvaṭhayamāne śvaṭhayamānayoḥ śvaṭhayamāneṣu

Compound śvaṭhayamāna -

Adverb -śvaṭhayamānam -śvaṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria