Declension table of ?śvaṭhayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhayitavyam | śvaṭhayitavye | śvaṭhayitavyāni |
Vocative | śvaṭhayitavya | śvaṭhayitavye | śvaṭhayitavyāni |
Accusative | śvaṭhayitavyam | śvaṭhayitavye | śvaṭhayitavyāni |
Instrumental | śvaṭhayitavyena | śvaṭhayitavyābhyām | śvaṭhayitavyaiḥ |
Dative | śvaṭhayitavyāya | śvaṭhayitavyābhyām | śvaṭhayitavyebhyaḥ |
Ablative | śvaṭhayitavyāt | śvaṭhayitavyābhyām | śvaṭhayitavyebhyaḥ |
Genitive | śvaṭhayitavyasya | śvaṭhayitavyayoḥ | śvaṭhayitavyānām |
Locative | śvaṭhayitavye | śvaṭhayitavyayoḥ | śvaṭhayitavyeṣu |