Declension table of ?śvaṭhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśvaṭhayiṣyamāṇā śvaṭhayiṣyamāṇe śvaṭhayiṣyamāṇāḥ
Vocativeśvaṭhayiṣyamāṇe śvaṭhayiṣyamāṇe śvaṭhayiṣyamāṇāḥ
Accusativeśvaṭhayiṣyamāṇām śvaṭhayiṣyamāṇe śvaṭhayiṣyamāṇāḥ
Instrumentalśvaṭhayiṣyamāṇayā śvaṭhayiṣyamāṇābhyām śvaṭhayiṣyamāṇābhiḥ
Dativeśvaṭhayiṣyamāṇāyai śvaṭhayiṣyamāṇābhyām śvaṭhayiṣyamāṇābhyaḥ
Ablativeśvaṭhayiṣyamāṇāyāḥ śvaṭhayiṣyamāṇābhyām śvaṭhayiṣyamāṇābhyaḥ
Genitiveśvaṭhayiṣyamāṇāyāḥ śvaṭhayiṣyamāṇayoḥ śvaṭhayiṣyamāṇānām
Locativeśvaṭhayiṣyamāṇāyām śvaṭhayiṣyamāṇayoḥ śvaṭhayiṣyamāṇāsu

Adverb -śvaṭhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria