Declension table of ?śvaṭhanīya

Deva

MasculineSingularDualPlural
Nominativeśvaṭhanīyaḥ śvaṭhanīyau śvaṭhanīyāḥ
Vocativeśvaṭhanīya śvaṭhanīyau śvaṭhanīyāḥ
Accusativeśvaṭhanīyam śvaṭhanīyau śvaṭhanīyān
Instrumentalśvaṭhanīyena śvaṭhanīyābhyām śvaṭhanīyaiḥ śvaṭhanīyebhiḥ
Dativeśvaṭhanīyāya śvaṭhanīyābhyām śvaṭhanīyebhyaḥ
Ablativeśvaṭhanīyāt śvaṭhanīyābhyām śvaṭhanīyebhyaḥ
Genitiveśvaṭhanīyasya śvaṭhanīyayoḥ śvaṭhanīyānām
Locativeśvaṭhanīye śvaṭhanīyayoḥ śvaṭhanīyeṣu

Compound śvaṭhanīya -

Adverb -śvaṭhanīyam -śvaṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria