Declension table of ?śvaṭhanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhanīyaḥ | śvaṭhanīyau | śvaṭhanīyāḥ |
Vocative | śvaṭhanīya | śvaṭhanīyau | śvaṭhanīyāḥ |
Accusative | śvaṭhanīyam | śvaṭhanīyau | śvaṭhanīyān |
Instrumental | śvaṭhanīyena | śvaṭhanīyābhyām | śvaṭhanīyaiḥ śvaṭhanīyebhiḥ |
Dative | śvaṭhanīyāya | śvaṭhanīyābhyām | śvaṭhanīyebhyaḥ |
Ablative | śvaṭhanīyāt | śvaṭhanīyābhyām | śvaṭhanīyebhyaḥ |
Genitive | śvaṭhanīyasya | śvaṭhanīyayoḥ | śvaṭhanīyānām |
Locative | śvaṭhanīye | śvaṭhanīyayoḥ | śvaṭhanīyeṣu |