Declension table of ?śvaṭhayantī

Deva

FeminineSingularDualPlural
Nominativeśvaṭhayantī śvaṭhayantyau śvaṭhayantyaḥ
Vocativeśvaṭhayanti śvaṭhayantyau śvaṭhayantyaḥ
Accusativeśvaṭhayantīm śvaṭhayantyau śvaṭhayantīḥ
Instrumentalśvaṭhayantyā śvaṭhayantībhyām śvaṭhayantībhiḥ
Dativeśvaṭhayantyai śvaṭhayantībhyām śvaṭhayantībhyaḥ
Ablativeśvaṭhayantyāḥ śvaṭhayantībhyām śvaṭhayantībhyaḥ
Genitiveśvaṭhayantyāḥ śvaṭhayantyoḥ śvaṭhayantīnām
Locativeśvaṭhayantyām śvaṭhayantyoḥ śvaṭhayantīṣu

Compound śvaṭhayanti - śvaṭhayantī -

Adverb -śvaṭhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria