Declension table of ?śvaṭhayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaṭhayantī | śvaṭhayantyau | śvaṭhayantyaḥ |
Vocative | śvaṭhayanti | śvaṭhayantyau | śvaṭhayantyaḥ |
Accusative | śvaṭhayantīm | śvaṭhayantyau | śvaṭhayantīḥ |
Instrumental | śvaṭhayantyā | śvaṭhayantībhyām | śvaṭhayantībhiḥ |
Dative | śvaṭhayantyai | śvaṭhayantībhyām | śvaṭhayantībhyaḥ |
Ablative | śvaṭhayantyāḥ | śvaṭhayantībhyām | śvaṭhayantībhyaḥ |
Genitive | śvaṭhayantyāḥ | śvaṭhayantyoḥ | śvaṭhayantīnām |
Locative | śvaṭhayantyām | śvaṭhayantyoḥ | śvaṭhayantīṣu |