Conjugation tables of jval

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjvalāmi jvalāvaḥ jvalāmaḥ
Secondjvalasi jvalathaḥ jvalatha
Thirdjvalati jvalataḥ jvalanti


PassiveSingularDualPlural
Firstjvalye jvalyāvahe jvalyāmahe
Secondjvalyase jvalyethe jvalyadhve
Thirdjvalyate jvalyete jvalyante


Imperfect

ActiveSingularDualPlural
Firstajvalam ajvalāva ajvalāma
Secondajvalaḥ ajvalatam ajvalata
Thirdajvalat ajvalatām ajvalan


PassiveSingularDualPlural
Firstajvalye ajvalyāvahi ajvalyāmahi
Secondajvalyathāḥ ajvalyethām ajvalyadhvam
Thirdajvalyata ajvalyetām ajvalyanta


Optative

ActiveSingularDualPlural
Firstjvaleyam jvaleva jvalema
Secondjvaleḥ jvaletam jvaleta
Thirdjvalet jvaletām jvaleyuḥ


PassiveSingularDualPlural
Firstjvalyeya jvalyevahi jvalyemahi
Secondjvalyethāḥ jvalyeyāthām jvalyedhvam
Thirdjvalyeta jvalyeyātām jvalyeran


Imperative

ActiveSingularDualPlural
Firstjvalāni jvalāva jvalāma
Secondjvala jvalatam jvalata
Thirdjvalatu jvalatām jvalantu


PassiveSingularDualPlural
Firstjvalyai jvalyāvahai jvalyāmahai
Secondjvalyasva jvalyethām jvalyadhvam
Thirdjvalyatām jvalyetām jvalyantām


Future

ActiveSingularDualPlural
Firstjvaliṣyāmi jvaliṣyāvaḥ jvaliṣyāmaḥ
Secondjvaliṣyasi jvaliṣyathaḥ jvaliṣyatha
Thirdjvaliṣyati jvaliṣyataḥ jvaliṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjvalitāsmi jvalitāsvaḥ jvalitāsmaḥ
Secondjvalitāsi jvalitāsthaḥ jvalitāstha
Thirdjvalitā jvalitārau jvalitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajvāla jajvala jajvaliva jajvalima
Secondjajvalitha jajvalathuḥ jajvala
Thirdjajvāla jajvalatuḥ jajvaluḥ


Benedictive

ActiveSingularDualPlural
Firstjvalyāsam jvalyāsva jvalyāsma
Secondjvalyāḥ jvalyāstam jvalyāsta
Thirdjvalyāt jvalyāstām jvalyāsuḥ

Participles

Past Passive Participle
jvalita m. n. jvalitā f.

Past Active Participle
jvalitavat m. n. jvalitavatī f.

Present Active Participle
jvalat m. n. jvalantī f.

Present Passive Participle
jvalyamāna m. n. jvalyamānā f.

Future Active Participle
jvaliṣyat m. n. jvaliṣyantī f.

Future Passive Participle
jvalitavya m. n. jvalitavyā f.

Future Passive Participle
jvālya m. n. jvālyā f.

Future Passive Participle
jvalanīya m. n. jvalanīyā f.

Perfect Active Participle
jajvalvas m. n. jajvaluṣī f.

Indeclinable forms

Infinitive
jvalitum

Absolutive
jvalitvā

Absolutive
-jvalya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstjvālayāmi jvalayāmi jvālayāvaḥ jvalayāvaḥ jvālayāmaḥ jvalayāmaḥ
Secondjvālayasi jvalayasi jvālayathaḥ jvalayathaḥ jvālayatha jvalayatha
Thirdjvālayati jvalayati jvālayataḥ jvalayataḥ jvālayanti jvalayanti


MiddleSingularDualPlural
Firstjvālaye jvalaye jvālayāvahe jvalayāvahe jvālayāmahe jvalayāmahe
Secondjvālayase jvalayase jvālayethe jvalayethe jvālayadhve jvalayadhve
Thirdjvālayate jvalayate jvālayete jvalayete jvālayante jvalayante


PassiveSingularDualPlural
Firstjvālye jvalye jvālyāvahe jvalyāvahe jvālyāmahe jvalyāmahe
Secondjvālyase jvalyase jvālyethe jvalyethe jvālyadhve jvalyadhve
Thirdjvālyate jvalyate jvālyete jvalyete jvālyante jvalyante


Imperfect

ActiveSingularDualPlural
Firstajvālayam ajvalayam ajvālayāva ajvalayāva ajvālayāma ajvalayāma
Secondajvālayaḥ ajvalayaḥ ajvālayatam ajvalayatam ajvālayata ajvalayata
Thirdajvālayat ajvalayat ajvālayatām ajvalayatām ajvālayan ajvalayan


MiddleSingularDualPlural
Firstajvālaye ajvalaye ajvālayāvahi ajvalayāvahi ajvālayāmahi ajvalayāmahi
Secondajvālayathāḥ ajvalayathāḥ ajvālayethām ajvalayethām ajvālayadhvam ajvalayadhvam
Thirdajvālayata ajvalayata ajvālayetām ajvalayetām ajvālayanta ajvalayanta


PassiveSingularDualPlural
Firstajvālye ajvalye ajvālyāvahi ajvalyāvahi ajvālyāmahi ajvalyāmahi
Secondajvālyathāḥ ajvalyathāḥ ajvālyethām ajvalyethām ajvālyadhvam ajvalyadhvam
Thirdajvālyata ajvalyata ajvālyetām ajvalyetām ajvālyanta ajvalyanta


Optative

ActiveSingularDualPlural
Firstjvālayeyam jvalayeyam jvālayeva jvalayeva jvālayema jvalayema
Secondjvālayeḥ jvalayeḥ jvālayetam jvalayetam jvālayeta jvalayeta
Thirdjvālayet jvalayet jvālayetām jvalayetām jvālayeyuḥ jvalayeyuḥ


MiddleSingularDualPlural
Firstjvālayeya jvalayeya jvālayevahi jvalayevahi jvālayemahi jvalayemahi
Secondjvālayethāḥ jvalayethāḥ jvālayeyāthām jvalayeyāthām jvālayedhvam jvalayedhvam
Thirdjvālayeta jvalayeta jvālayeyātām jvalayeyātām jvālayeran jvalayeran


PassiveSingularDualPlural
Firstjvālyeya jvalyeya jvālyevahi jvalyevahi jvālyemahi jvalyemahi
Secondjvālyethāḥ jvalyethāḥ jvālyeyāthām jvalyeyāthām jvālyedhvam jvalyedhvam
Thirdjvālyeta jvalyeta jvālyeyātām jvalyeyātām jvālyeran jvalyeran


Imperative

ActiveSingularDualPlural
Firstjvālayāni jvalayāni jvālayāva jvalayāva jvālayāma jvalayāma
Secondjvālaya jvalaya jvālayatam jvalayatam jvālayata jvalayata
Thirdjvālayatu jvalayatu jvālayatām jvalayatām jvālayantu jvalayantu


MiddleSingularDualPlural
Firstjvālayai jvalayai jvālayāvahai jvalayāvahai jvālayāmahai jvalayāmahai
Secondjvālayasva jvalayasva jvālayethām jvalayethām jvālayadhvam jvalayadhvam
Thirdjvālayatām jvalayatām jvālayetām jvalayetām jvālayantām jvalayantām


PassiveSingularDualPlural
Firstjvālyai jvalyai jvālyāvahai jvalyāvahai jvālyāmahai jvalyāmahai
Secondjvālyasva jvalyasva jvālyethām jvalyethām jvālyadhvam jvalyadhvam
Thirdjvālyatām jvalyatām jvālyetām jvalyetām jvālyantām jvalyantām


Future

ActiveSingularDualPlural
Firstjvālayiṣyāmi jvalayiṣyāmi jvālayiṣyāvaḥ jvalayiṣyāvaḥ jvālayiṣyāmaḥ jvalayiṣyāmaḥ
Secondjvālayiṣyasi jvalayiṣyasi jvālayiṣyathaḥ jvalayiṣyathaḥ jvālayiṣyatha jvalayiṣyatha
Thirdjvālayiṣyati jvalayiṣyati jvālayiṣyataḥ jvalayiṣyataḥ jvālayiṣyanti jvalayiṣyanti


MiddleSingularDualPlural
Firstjvālayiṣye jvalayiṣye jvālayiṣyāvahe jvalayiṣyāvahe jvālayiṣyāmahe jvalayiṣyāmahe
Secondjvālayiṣyase jvalayiṣyase jvālayiṣyethe jvalayiṣyethe jvālayiṣyadhve jvalayiṣyadhve
Thirdjvālayiṣyate jvalayiṣyate jvālayiṣyete jvalayiṣyete jvālayiṣyante jvalayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjvālayitāsmi jvalayitāsmi jvālayitāsvaḥ jvalayitāsvaḥ jvālayitāsmaḥ jvalayitāsmaḥ
Secondjvālayitāsi jvalayitāsi jvālayitāsthaḥ jvalayitāsthaḥ jvālayitāstha jvalayitāstha
Thirdjvālayitā jvalayitā jvālayitārau jvalayitārau jvālayitāraḥ jvalayitāraḥ

Participles

Past Passive Participle
jvalita m. n. jvalitā f.

Past Passive Participle
jvālita m. n. jvālitā f.

Past Active Participle
jvālitavat m. n. jvālitavatī f.

Past Active Participle
jvalitavat m. n. jvalitavatī f.

Present Active Participle
jvalayat m. n. jvalayantī f.

Present Active Participle
jvālayat m. n. jvālayantī f.

Present Middle Participle
jvālayamāna m. n. jvālayamānā f.

Present Middle Participle
jvalayamāna m. n. jvalayamānā f.

Present Passive Participle
jvalyamāna m. n. jvalyamānā f.

Present Passive Participle
jvālyamāna m. n. jvālyamānā f.

Future Active Participle
jvālayiṣyat m. n. jvālayiṣyantī f.

Future Active Participle
jvalayiṣyat m. n. jvalayiṣyantī f.

Future Middle Participle
jvalayiṣyamāṇa m. n. jvalayiṣyamāṇā f.

Future Middle Participle
jvālayiṣyamāṇa m. n. jvālayiṣyamāṇā f.

Future Passive Participle
jvālya m. n. jvālyā f.

Future Passive Participle
jvālanīya m. n. jvālanīyā f.

Future Passive Participle
jvālayitavya m. n. jvālayitavyā f.

Future Passive Participle
jvalya m. n. jvalyā f.

Future Passive Participle
jvalanīya m. n. jvalanīyā f.

Future Passive Participle
jvalayitavya m. n. jvalayitavyā f.

Indeclinable forms

Infinitive
jvālayitum

Infinitive
jvalayitum

Absolutive
jvālayitvā

Absolutive
jvalayitvā

Absolutive
-jvālayya

Absolutive
-jvalayya

Periphrastic Perfect
jvālayām

Periphrastic Perfect
jvalayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstjājvale jājvalāvahe jājvalāmahe
Secondjājvalase jājvalethe jājvaladhve
Thirdjājvalate jājvalete jājvalante


Imperfect

MiddleSingularDualPlural
Firstajājvale ajājvalāvahi ajājvalāmahi
Secondajājvalathāḥ ajājvalethām ajājvaladhvam
Thirdajājvalata ajājvaletām ajājvalanta


Optative

MiddleSingularDualPlural
Firstjājvaleya jājvalevahi jājvalemahi
Secondjājvalethāḥ jājvaleyāthām jājvaledhvam
Thirdjājvaleta jājvaleyātām jājvaleran


Imperative

MiddleSingularDualPlural
Firstjājvalai jājvalāvahai jājvalāmahai
Secondjājvalasva jājvalethām jājvaladhvam
Thirdjājvalatām jājvaletām jājvalantām

Participles

Present Middle Participle
jājvalamāna m. n. jājvalamānā f.

Indeclinable forms

Periphrastic Perfect
jājvalām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria