Declension table of ?jvalitavya

Deva

MasculineSingularDualPlural
Nominativejvalitavyaḥ jvalitavyau jvalitavyāḥ
Vocativejvalitavya jvalitavyau jvalitavyāḥ
Accusativejvalitavyam jvalitavyau jvalitavyān
Instrumentaljvalitavyena jvalitavyābhyām jvalitavyaiḥ jvalitavyebhiḥ
Dativejvalitavyāya jvalitavyābhyām jvalitavyebhyaḥ
Ablativejvalitavyāt jvalitavyābhyām jvalitavyebhyaḥ
Genitivejvalitavyasya jvalitavyayoḥ jvalitavyānām
Locativejvalitavye jvalitavyayoḥ jvalitavyeṣu

Compound jvalitavya -

Adverb -jvalitavyam -jvalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria