Declension table of ?jvālayiṣyat

Deva

MasculineSingularDualPlural
Nominativejvālayiṣyan jvālayiṣyantau jvālayiṣyantaḥ
Vocativejvālayiṣyan jvālayiṣyantau jvālayiṣyantaḥ
Accusativejvālayiṣyantam jvālayiṣyantau jvālayiṣyataḥ
Instrumentaljvālayiṣyatā jvālayiṣyadbhyām jvālayiṣyadbhiḥ
Dativejvālayiṣyate jvālayiṣyadbhyām jvālayiṣyadbhyaḥ
Ablativejvālayiṣyataḥ jvālayiṣyadbhyām jvālayiṣyadbhyaḥ
Genitivejvālayiṣyataḥ jvālayiṣyatoḥ jvālayiṣyatām
Locativejvālayiṣyati jvālayiṣyatoḥ jvālayiṣyatsu

Compound jvālayiṣyat -

Adverb -jvālayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria