Declension table of ?jvālayat

Deva

NeuterSingularDualPlural
Nominativejvālayat jvālayantī jvālayatī jvālayanti
Vocativejvālayat jvālayantī jvālayatī jvālayanti
Accusativejvālayat jvālayantī jvālayatī jvālayanti
Instrumentaljvālayatā jvālayadbhyām jvālayadbhiḥ
Dativejvālayate jvālayadbhyām jvālayadbhyaḥ
Ablativejvālayataḥ jvālayadbhyām jvālayadbhyaḥ
Genitivejvālayataḥ jvālayatoḥ jvālayatām
Locativejvālayati jvālayatoḥ jvālayatsu

Adverb -jvālayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria