Declension table of ?jvalantī

Deva

FeminineSingularDualPlural
Nominativejvalantī jvalantyau jvalantyaḥ
Vocativejvalanti jvalantyau jvalantyaḥ
Accusativejvalantīm jvalantyau jvalantīḥ
Instrumentaljvalantyā jvalantībhyām jvalantībhiḥ
Dativejvalantyai jvalantībhyām jvalantībhyaḥ
Ablativejvalantyāḥ jvalantībhyām jvalantībhyaḥ
Genitivejvalantyāḥ jvalantyoḥ jvalantīnām
Locativejvalantyām jvalantyoḥ jvalantīṣu

Compound jvalanti - jvalantī -

Adverb -jvalanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria