Declension table of ?jvalayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejvalayiṣyamāṇaḥ jvalayiṣyamāṇau jvalayiṣyamāṇāḥ
Vocativejvalayiṣyamāṇa jvalayiṣyamāṇau jvalayiṣyamāṇāḥ
Accusativejvalayiṣyamāṇam jvalayiṣyamāṇau jvalayiṣyamāṇān
Instrumentaljvalayiṣyamāṇena jvalayiṣyamāṇābhyām jvalayiṣyamāṇaiḥ jvalayiṣyamāṇebhiḥ
Dativejvalayiṣyamāṇāya jvalayiṣyamāṇābhyām jvalayiṣyamāṇebhyaḥ
Ablativejvalayiṣyamāṇāt jvalayiṣyamāṇābhyām jvalayiṣyamāṇebhyaḥ
Genitivejvalayiṣyamāṇasya jvalayiṣyamāṇayoḥ jvalayiṣyamāṇānām
Locativejvalayiṣyamāṇe jvalayiṣyamāṇayoḥ jvalayiṣyamāṇeṣu

Compound jvalayiṣyamāṇa -

Adverb -jvalayiṣyamāṇam -jvalayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria