Declension table of ?jvālayiṣyantī

Deva

FeminineSingularDualPlural
Nominativejvālayiṣyantī jvālayiṣyantyau jvālayiṣyantyaḥ
Vocativejvālayiṣyanti jvālayiṣyantyau jvālayiṣyantyaḥ
Accusativejvālayiṣyantīm jvālayiṣyantyau jvālayiṣyantīḥ
Instrumentaljvālayiṣyantyā jvālayiṣyantībhyām jvālayiṣyantībhiḥ
Dativejvālayiṣyantyai jvālayiṣyantībhyām jvālayiṣyantībhyaḥ
Ablativejvālayiṣyantyāḥ jvālayiṣyantībhyām jvālayiṣyantībhyaḥ
Genitivejvālayiṣyantyāḥ jvālayiṣyantyoḥ jvālayiṣyantīnām
Locativejvālayiṣyantyām jvālayiṣyantyoḥ jvālayiṣyantīṣu

Compound jvālayiṣyanti - jvālayiṣyantī -

Adverb -jvālayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria