Declension table of ?jvalitavatī

Deva

FeminineSingularDualPlural
Nominativejvalitavatī jvalitavatyau jvalitavatyaḥ
Vocativejvalitavati jvalitavatyau jvalitavatyaḥ
Accusativejvalitavatīm jvalitavatyau jvalitavatīḥ
Instrumentaljvalitavatyā jvalitavatībhyām jvalitavatībhiḥ
Dativejvalitavatyai jvalitavatībhyām jvalitavatībhyaḥ
Ablativejvalitavatyāḥ jvalitavatībhyām jvalitavatībhyaḥ
Genitivejvalitavatyāḥ jvalitavatyoḥ jvalitavatīnām
Locativejvalitavatyām jvalitavatyoḥ jvalitavatīṣu

Compound jvalitavati - jvalitavatī -

Adverb -jvalitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria