Declension table of ?jvaliṣyat

Deva

MasculineSingularDualPlural
Nominativejvaliṣyan jvaliṣyantau jvaliṣyantaḥ
Vocativejvaliṣyan jvaliṣyantau jvaliṣyantaḥ
Accusativejvaliṣyantam jvaliṣyantau jvaliṣyataḥ
Instrumentaljvaliṣyatā jvaliṣyadbhyām jvaliṣyadbhiḥ
Dativejvaliṣyate jvaliṣyadbhyām jvaliṣyadbhyaḥ
Ablativejvaliṣyataḥ jvaliṣyadbhyām jvaliṣyadbhyaḥ
Genitivejvaliṣyataḥ jvaliṣyatoḥ jvaliṣyatām
Locativejvaliṣyati jvaliṣyatoḥ jvaliṣyatsu

Compound jvaliṣyat -

Adverb -jvaliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria