तिङन्तावली ज्वल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमज्वलति ज्वलतः ज्वलन्ति
मध्यमज्वलसि ज्वलथः ज्वलथ
उत्तमज्वलामि ज्वलावः ज्वलामः


कर्मणिएकद्विबहु
प्रथमज्वल्यते ज्वल्येते ज्वल्यन्ते
मध्यमज्वल्यसे ज्वल्येथे ज्वल्यध्वे
उत्तमज्वल्ये ज्वल्यावहे ज्वल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअज्वलत् अज्वलताम् अज्वलन्
मध्यमअज्वलः अज्वलतम् अज्वलत
उत्तमअज्वलम् अज्वलाव अज्वलाम


कर्मणिएकद्विबहु
प्रथमअज्वल्यत अज्वल्येताम् अज्वल्यन्त
मध्यमअज्वल्यथाः अज्वल्येथाम् अज्वल्यध्वम्
उत्तमअज्वल्ये अज्वल्यावहि अज्वल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमज्वलेत् ज्वलेताम् ज्वलेयुः
मध्यमज्वलेः ज्वलेतम् ज्वलेत
उत्तमज्वलेयम् ज्वलेव ज्वलेम


कर्मणिएकद्विबहु
प्रथमज्वल्येत ज्वल्येयाताम् ज्वल्येरन्
मध्यमज्वल्येथाः ज्वल्येयाथाम् ज्वल्येध्वम्
उत्तमज्वल्येय ज्वल्येवहि ज्वल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमज्वलतु ज्वलताम् ज्वलन्तु
मध्यमज्वल ज्वलतम् ज्वलत
उत्तमज्वलानि ज्वलाव ज्वलाम


कर्मणिएकद्विबहु
प्रथमज्वल्यताम् ज्वल्येताम् ज्वल्यन्ताम्
मध्यमज्वल्यस्व ज्वल्येथाम् ज्वल्यध्वम्
उत्तमज्वल्यै ज्वल्यावहै ज्वल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमज्वलिष्यति ज्वलिष्यतः ज्वलिष्यन्ति
मध्यमज्वलिष्यसि ज्वलिष्यथः ज्वलिष्यथ
उत्तमज्वलिष्यामि ज्वलिष्यावः ज्वलिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमज्वलिता ज्वलितारौ ज्वलितारः
मध्यमज्वलितासि ज्वलितास्थः ज्वलितास्थ
उत्तमज्वलितास्मि ज्वलितास्वः ज्वलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजज्वाल जज्वलतुः जज्वलुः
मध्यमजज्वलिथ जज्वलथुः जज्वल
उत्तमजज्वाल जज्वल जज्वलिव जज्वलिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमज्वल्यात् ज्वल्यास्ताम् ज्वल्यासुः
मध्यमज्वल्याः ज्वल्यास्तम् ज्वल्यास्त
उत्तमज्वल्यासम् ज्वल्यास्व ज्वल्यास्म

कृदन्त

क्त
ज्वलित m. n. ज्वलिता f.

क्तवतु
ज्वलितवत् m. n. ज्वलितवती f.

शतृ
ज्वलत् m. n. ज्वलन्ती f.

शानच् कर्मणि
ज्वल्यमान m. n. ज्वल्यमाना f.

लुडादेश पर
ज्वलिष्यत् m. n. ज्वलिष्यन्ती f.

तव्य
ज्वलितव्य m. n. ज्वलितव्या f.

यत्
ज्वाल्य m. n. ज्वाल्या f.

अनीयर्
ज्वलनीय m. n. ज्वलनीया f.

लिडादेश पर
जज्वल्वस् m. n. जज्वलुषी f.

अव्यय

तुमुन्
ज्वलितुम्

क्त्वा
ज्वलित्वा

ल्यप्
॰ज्वल्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमज्वालयति ज्वलयति ज्वालयतः ज्वलयतः ज्वालयन्ति ज्वलयन्ति
मध्यमज्वालयसि ज्वलयसि ज्वालयथः ज्वलयथः ज्वालयथ ज्वलयथ
उत्तमज्वालयामि ज्वलयामि ज्वालयावः ज्वलयावः ज्वालयामः ज्वलयामः


आत्मनेपदेएकद्विबहु
प्रथमज्वालयते ज्वलयते ज्वालयेते ज्वलयेते ज्वालयन्ते ज्वलयन्ते
मध्यमज्वालयसे ज्वलयसे ज्वालयेथे ज्वलयेथे ज्वालयध्वे ज्वलयध्वे
उत्तमज्वालये ज्वलये ज्वालयावहे ज्वलयावहे ज्वालयामहे ज्वलयामहे


कर्मणिएकद्विबहु
प्रथमज्वाल्यते ज्वल्यते ज्वाल्येते ज्वल्येते ज्वाल्यन्ते ज्वल्यन्ते
मध्यमज्वाल्यसे ज्वल्यसे ज्वाल्येथे ज्वल्येथे ज्वाल्यध्वे ज्वल्यध्वे
उत्तमज्वाल्ये ज्वल्ये ज्वाल्यावहे ज्वल्यावहे ज्वाल्यामहे ज्वल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअज्वालयत् अज्वलयत् अज्वालयताम् अज्वलयताम् अज्वालयन् अज्वलयन्
मध्यमअज्वालयः अज्वलयः अज्वालयतम् अज्वलयतम् अज्वालयत अज्वलयत
उत्तमअज्वालयम् अज्वलयम् अज्वालयाव अज्वलयाव अज्वालयाम अज्वलयाम


आत्मनेपदेएकद्विबहु
प्रथमअज्वालयत अज्वलयत अज्वालयेताम् अज्वलयेताम् अज्वालयन्त अज्वलयन्त
मध्यमअज्वालयथाः अज्वलयथाः अज्वालयेथाम् अज्वलयेथाम् अज्वालयध्वम् अज्वलयध्वम्
उत्तमअज्वालये अज्वलये अज्वालयावहि अज्वलयावहि अज्वालयामहि अज्वलयामहि


कर्मणिएकद्विबहु
प्रथमअज्वाल्यत अज्वल्यत अज्वाल्येताम् अज्वल्येताम् अज्वाल्यन्त अज्वल्यन्त
मध्यमअज्वाल्यथाः अज्वल्यथाः अज्वाल्येथाम् अज्वल्येथाम् अज्वाल्यध्वम् अज्वल्यध्वम्
उत्तमअज्वाल्ये अज्वल्ये अज्वाल्यावहि अज्वल्यावहि अज्वाल्यामहि अज्वल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमज्वालयेत् ज्वलयेत् ज्वालयेताम् ज्वलयेताम् ज्वालयेयुः ज्वलयेयुः
मध्यमज्वालयेः ज्वलयेः ज्वालयेतम् ज्वलयेतम् ज्वालयेत ज्वलयेत
उत्तमज्वालयेयम् ज्वलयेयम् ज्वालयेव ज्वलयेव ज्वालयेम ज्वलयेम


आत्मनेपदेएकद्विबहु
प्रथमज्वालयेत ज्वलयेत ज्वालयेयाताम् ज्वलयेयाताम् ज्वालयेरन् ज्वलयेरन्
मध्यमज्वालयेथाः ज्वलयेथाः ज्वालयेयाथाम् ज्वलयेयाथाम् ज्वालयेध्वम् ज्वलयेध्वम्
उत्तमज्वालयेय ज्वलयेय ज्वालयेवहि ज्वलयेवहि ज्वालयेमहि ज्वलयेमहि


कर्मणिएकद्विबहु
प्रथमज्वाल्येत ज्वल्येत ज्वाल्येयाताम् ज्वल्येयाताम् ज्वाल्येरन् ज्वल्येरन्
मध्यमज्वाल्येथाः ज्वल्येथाः ज्वाल्येयाथाम् ज्वल्येयाथाम् ज्वाल्येध्वम् ज्वल्येध्वम्
उत्तमज्वाल्येय ज्वल्येय ज्वाल्येवहि ज्वल्येवहि ज्वाल्येमहि ज्वल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमज्वालयतु ज्वलयतु ज्वालयताम् ज्वलयताम् ज्वालयन्तु ज्वलयन्तु
मध्यमज्वालय ज्वलय ज्वालयतम् ज्वलयतम् ज्वालयत ज्वलयत
उत्तमज्वालयानि ज्वलयानि ज्वालयाव ज्वलयाव ज्वालयाम ज्वलयाम


आत्मनेपदेएकद्विबहु
प्रथमज्वालयताम् ज्वलयताम् ज्वालयेताम् ज्वलयेताम् ज्वालयन्ताम् ज्वलयन्ताम्
मध्यमज्वालयस्व ज्वलयस्व ज्वालयेथाम् ज्वलयेथाम् ज्वालयध्वम् ज्वलयध्वम्
उत्तमज्वालयै ज्वलयै ज्वालयावहै ज्वलयावहै ज्वालयामहै ज्वलयामहै


कर्मणिएकद्विबहु
प्रथमज्वाल्यताम् ज्वल्यताम् ज्वाल्येताम् ज्वल्येताम् ज्वाल्यन्ताम् ज्वल्यन्ताम्
मध्यमज्वाल्यस्व ज्वल्यस्व ज्वाल्येथाम् ज्वल्येथाम् ज्वाल्यध्वम् ज्वल्यध्वम्
उत्तमज्वाल्यै ज्वल्यै ज्वाल्यावहै ज्वल्यावहै ज्वाल्यामहै ज्वल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमज्वालयिष्यति ज्वलयिष्यति ज्वालयिष्यतः ज्वलयिष्यतः ज्वालयिष्यन्ति ज्वलयिष्यन्ति
मध्यमज्वालयिष्यसि ज्वलयिष्यसि ज्वालयिष्यथः ज्वलयिष्यथः ज्वालयिष्यथ ज्वलयिष्यथ
उत्तमज्वालयिष्यामि ज्वलयिष्यामि ज्वालयिष्यावः ज्वलयिष्यावः ज्वालयिष्यामः ज्वलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमज्वालयिष्यते ज्वलयिष्यते ज्वालयिष्येते ज्वलयिष्येते ज्वालयिष्यन्ते ज्वलयिष्यन्ते
मध्यमज्वालयिष्यसे ज्वलयिष्यसे ज्वालयिष्येथे ज्वलयिष्येथे ज्वालयिष्यध्वे ज्वलयिष्यध्वे
उत्तमज्वालयिष्ये ज्वलयिष्ये ज्वालयिष्यावहे ज्वलयिष्यावहे ज्वालयिष्यामहे ज्वलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमज्वालयिता ज्वलयिता ज्वालयितारौ ज्वलयितारौ ज्वालयितारः ज्वलयितारः
मध्यमज्वालयितासि ज्वलयितासि ज्वालयितास्थः ज्वलयितास्थः ज्वालयितास्थ ज्वलयितास्थ
उत्तमज्वालयितास्मि ज्वलयितास्मि ज्वालयितास्वः ज्वलयितास्वः ज्वालयितास्मः ज्वलयितास्मः

कृदन्त

क्त
ज्वलित m. n. ज्वलिता f.

क्त
ज्वालित m. n. ज्वालिता f.

क्तवतु
ज्वालितवत् m. n. ज्वालितवती f.

क्तवतु
ज्वलितवत् m. n. ज्वलितवती f.

शतृ
ज्वलयत् m. n. ज्वलयन्ती f.

शतृ
ज्वालयत् m. n. ज्वालयन्ती f.

शानच्
ज्वालयमान m. n. ज्वालयमाना f.

शानच्
ज्वलयमान m. n. ज्वलयमाना f.

शानच् कर्मणि
ज्वल्यमान m. n. ज्वल्यमाना f.

शानच् कर्मणि
ज्वाल्यमान m. n. ज्वाल्यमाना f.

लुडादेश पर
ज्वालयिष्यत् m. n. ज्वालयिष्यन्ती f.

लुडादेश पर
ज्वलयिष्यत् m. n. ज्वलयिष्यन्ती f.

लुडादेश आत्म
ज्वलयिष्यमाण m. n. ज्वलयिष्यमाणा f.

लुडादेश आत्म
ज्वालयिष्यमाण m. n. ज्वालयिष्यमाणा f.

यत्
ज्वाल्य m. n. ज्वाल्या f.

अनीयर्
ज्वालनीय m. n. ज्वालनीया f.

तव्य
ज्वालयितव्य m. n. ज्वालयितव्या f.

यत्
ज्वल्य m. n. ज्वल्या f.

अनीयर्
ज्वलनीय m. n. ज्वलनीया f.

तव्य
ज्वलयितव्य m. n. ज्वलयितव्या f.

अव्यय

तुमुन्
ज्वालयितुम्

तुमुन्
ज्वलयितुम्

क्त्वा
ज्वालयित्वा

क्त्वा
ज्वलयित्वा

ल्यप्
॰ज्वालय्य

ल्यप्
॰ज्वलय्य

लिट्
ज्वालयाम्

लिट्
ज्वलयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमजाज्वलते जाज्वलेते जाज्वलन्ते
मध्यमजाज्वलसे जाज्वलेथे जाज्वलध्वे
उत्तमजाज्वले जाज्वलावहे जाज्वलामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअजाज्वलत अजाज्वलेताम् अजाज्वलन्त
मध्यमअजाज्वलथाः अजाज्वलेथाम् अजाज्वलध्वम्
उत्तमअजाज्वले अजाज्वलावहि अजाज्वलामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमजाज्वलेत जाज्वलेयाताम् जाज्वलेरन्
मध्यमजाज्वलेथाः जाज्वलेयाथाम् जाज्वलेध्वम्
उत्तमजाज्वलेय जाज्वलेवहि जाज्वलेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमजाज्वलताम् जाज्वलेताम् जाज्वलन्ताम्
मध्यमजाज्वलस्व जाज्वलेथाम् जाज्वलध्वम्
उत्तमजाज्वलै जाज्वलावहै जाज्वलामहै

कृदन्त

शानच्
जाज्वलमान m. n. जाज्वलमाना f.

अव्यय

लिट्
जाज्वलाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria