Declension table of ?jvālyamānā

Deva

FeminineSingularDualPlural
Nominativejvālyamānā jvālyamāne jvālyamānāḥ
Vocativejvālyamāne jvālyamāne jvālyamānāḥ
Accusativejvālyamānām jvālyamāne jvālyamānāḥ
Instrumentaljvālyamānayā jvālyamānābhyām jvālyamānābhiḥ
Dativejvālyamānāyai jvālyamānābhyām jvālyamānābhyaḥ
Ablativejvālyamānāyāḥ jvālyamānābhyām jvālyamānābhyaḥ
Genitivejvālyamānāyāḥ jvālyamānayoḥ jvālyamānānām
Locativejvālyamānāyām jvālyamānayoḥ jvālyamānāsu

Adverb -jvālyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria