Declension table of ?jvalayitavya

Deva

MasculineSingularDualPlural
Nominativejvalayitavyaḥ jvalayitavyau jvalayitavyāḥ
Vocativejvalayitavya jvalayitavyau jvalayitavyāḥ
Accusativejvalayitavyam jvalayitavyau jvalayitavyān
Instrumentaljvalayitavyena jvalayitavyābhyām jvalayitavyaiḥ jvalayitavyebhiḥ
Dativejvalayitavyāya jvalayitavyābhyām jvalayitavyebhyaḥ
Ablativejvalayitavyāt jvalayitavyābhyām jvalayitavyebhyaḥ
Genitivejvalayitavyasya jvalayitavyayoḥ jvalayitavyānām
Locativejvalayitavye jvalayitavyayoḥ jvalayitavyeṣu

Compound jvalayitavya -

Adverb -jvalayitavyam -jvalayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria