Declension table of ?jvālita

Deva

NeuterSingularDualPlural
Nominativejvālitam jvālite jvālitāni
Vocativejvālita jvālite jvālitāni
Accusativejvālitam jvālite jvālitāni
Instrumentaljvālitena jvālitābhyām jvālitaiḥ
Dativejvālitāya jvālitābhyām jvālitebhyaḥ
Ablativejvālitāt jvālitābhyām jvālitebhyaḥ
Genitivejvālitasya jvālitayoḥ jvālitānām
Locativejvālite jvālitayoḥ jvāliteṣu

Compound jvālita -

Adverb -jvālitam -jvālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria