Declension table of ?jvalayamāna

Deva

NeuterSingularDualPlural
Nominativejvalayamānam jvalayamāne jvalayamānāni
Vocativejvalayamāna jvalayamāne jvalayamānāni
Accusativejvalayamānam jvalayamāne jvalayamānāni
Instrumentaljvalayamānena jvalayamānābhyām jvalayamānaiḥ
Dativejvalayamānāya jvalayamānābhyām jvalayamānebhyaḥ
Ablativejvalayamānāt jvalayamānābhyām jvalayamānebhyaḥ
Genitivejvalayamānasya jvalayamānayoḥ jvalayamānānām
Locativejvalayamāne jvalayamānayoḥ jvalayamāneṣu

Compound jvalayamāna -

Adverb -jvalayamānam -jvalayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria