Declension table of ?jvalitā

Deva

FeminineSingularDualPlural
Nominativejvalitā jvalite jvalitāḥ
Vocativejvalite jvalite jvalitāḥ
Accusativejvalitām jvalite jvalitāḥ
Instrumentaljvalitayā jvalitābhyām jvalitābhiḥ
Dativejvalitāyai jvalitābhyām jvalitābhyaḥ
Ablativejvalitāyāḥ jvalitābhyām jvalitābhyaḥ
Genitivejvalitāyāḥ jvalitayoḥ jvalitānām
Locativejvalitāyām jvalitayoḥ jvalitāsu

Adverb -jvalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria